सामग्री पर जाएँ

सागरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रपञ्चस्य समुद्रप्रदेशस्य मानचित्रम्

सागरः भूमौ दृश्यमानः लवणजलेनावृत्तः ७०% भूभागः । भूमेः वातावरणस्योपरि, जलचक्र-अङ्गारचक्र-नैट्रोजन्-चक्रस्योपरि च सागरस्य प्रभावः गणनीयरीत्या भवति । विश्वस्य सागरप्रदेशः प्रमुखतया पञ्चधा विभक्तः दृश्यते । प्रदेशवैशल्यानुगुणं तेषां नामानि अवरोहणक्रमेण एवं विद्यते - पेसिफिक्-अट्लाण्टिक्-हिन्दु-अण्टार्क्टिक्-आर्क्टिक्-सागराः ।

अस्मिन् भूग्रहमात्रे एव सागरः (अपारः जलराशिः) विद्यते । भूविस्तारस्य (~३.६ X १०८ कि मी) ७२% भागः लवणजलेन आवृत्तः विद्यते । अयं सागरः प्रमुखसागरत्वेन विभक्तः । भूमेः जलस्य ९७% सागरस्य जलमेव । सागरतज्ञाः वदन्ति यत् विश्वसागरस्य ५% भागमात्रम् अस्माभिः आविष्कृतः विद्यते इति । सागरस्य समग्रः विस्तारः १.३ बिलियन् क्युबिक् कि मी (३१० मिलियन् क्युबिक् मीटर्), सामान्यगभीरता ३,६८२ मीटर्स् (१२, ०८० पादमितम्) । अत्र विद्यमानस्य जलस्य प्रमाणं सामान्यतः १,३४० मिलियन् घनकिलोमीटर्-परिमितम् । भूमेः ०.०२३% भारः अस्य विद्यते । सागरे २,३०,००० ज्ञाताः जीविनः वसन्ति, अज्ञातानां जीविनां सङ्ख्या विंशतिलक्षाधिकं स्यात् इति ऊह्यते ।

भूमेः विश्वसागरः

[सम्पादयतु]

वैश्विकविभागः

[सम्पादयतु]

यद्यपि विभिन्नाः सागराः इति निर्दिश्यते तथापि वैश्विके स्तरे ते सर्वे परस्परम् अनुबद्धः लवणजलसमूहः एव यश्च विश्वसागरः इति निर्देष्टुम् अर्हः । अविच्छिन्नजलजालः अयम् इत्येषा परिकल्पना समुद्रविज्ञानस्य मूलभूतांशेषु अन्यतमः । भूखण्डानुगुणं कृतः प्रमुखाः विभागाः विस्तारानुगुणम् अधः दर्शितः विद्यते -

स्थानम् सागरः विवरणम्
पेसिफिक्-महासागरः एशिया-ओशेनियाप्रदेशौ अमेरिकातः पृथक्करोति
अट्लाण्टिक्-महासागरः अमेरिकां युरेसिया-आफ्रिकातः पृथक्करोतु
हिन्दुमहासागरः आफ्रिका-आस्ट्रेलियाखण्डौ पृथक्करोति
दक्षिणमहासागरः पेसिफिक्-अट्लाण्टिक्-हिन्दुमहासागराणाम् विस्तृतभागत्वेन गण्यमानः अयम् अण्टार्क्टिकां परितः दृश्यते
आर्क्टिक्-महासागरः आर्क्टिक्-प्रदेशं व्याप्य उत्तरामेरिका-युरेशियामपि स्पृशति

भौतिकगुणाः

[सम्पादयतु]

जलगोलस्य समग्रः घनराशिः १,४००,०००,०००,०००,०००,००० मेट्रिक्-टन्स्परिमितम् (१.५ X १०१८ शार्ट्-टन्स्परिमितम्) / १.४ X १०२१ किलोग्राम्परिमितं यच्च भूमेः समग्रघनराशेः ०.०२३ प्रतिशतं विद्यते । सागरे सामान्यतः ३% शुद्धजलम् अवशिष्टञ्च लवणजलं भवति । विश्वसागरस्य विस्तारः ३६१ मिलियन् चतुरस्रकिलोमीटर्मितः (१३९ मिलियन् चतुरस्र मैल्स्परिमितम्) । सागरस्य घनफलं सामान्यतः १.३ बिलियन् क्युबिक् किलोमीटर्स् (३१० मिलियन् क्युबिक् मीटर्स्)मितम् । सागरस्य गभीरता सामान्यतः ३,७९० मीटर्स् (१२, ४३० पादमितम्)परिमिता । गरिष्ठगभीरता १०, ९२३ मीटर्स् (६७८७ मैल्स्)मितम् । विश्वस्य अर्धांशाधिकं जलं ३००० मीटर्स् (९८०० पादमितम्)मितायां गभीरतायां विद्यते । सागरे विलीनतां गतैः बहुभिः रासायनिकवस्तुभिः सागरः नीलवर्णतां प्राप्नोति, तत्र प्रमुखं कारणं तस्मिन् विद्यमानं क्लोरोफिल्-रासायनिकम् । सागरेण कश्चन प्रकाशः प्रसार्यते, रात्रिकाले सः प्रकाशः मैल्परिमितं दूरं व्याप्नोति इति सागरे चरद्भिः नाविकैः अन्यैः च उक्तमस्ति । २००५ तमे वर्षे विज्ञानिभिः प्रथमवारं घोषितं यत् तस्य प्रकाशस्य भावचित्रं स्वीकृतमस्ति इति ।

आविष्कारः

[सम्पादयतु]

नौकया सागरप्रवासस्य इतिहासः अति प्राचीनः विद्यते चेदपि अन्तर्जलप्रवासस्तु आधुनिके काले एव साध्यं जातम् । सागरस्य गभीरतमबिन्दुः विद्यते - ’मरियाना ट्रेञ्च्’ इत्येषः । अयं प्रशान्तसागरस्य समीपे विद्यमाने उत्तरमरियानाद्वीपे विद्यते । अस्य गरिष्ठगभीरता १०, ९७१ मीटर्स्मितम् (३५,९९४ पादमितम्) ।

वायुमण्डलम्

[सम्पादयतु]

सागरस्य तरङ्गैः भूमेः वायुमण्डलस्य उपरि महान् प्रभावः भवति ।

सागरप्रदेशः

[सम्पादयतु]

भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते । समुद्रस्य भूतलस्य च विस्तारः एवमस्ति - समुद्रः ३६२ दशलक्षचतुरस्रकिलोमीटर्मितः । भूतलः १४८ दशलक्षकिलोमीटर्मितः।

अट्लाण्टिक्सागरस्य मनोहरदृश्यम्

विस्तारः

[सम्पादयतु]
अ)शान्तसागरः - १६५ दशलक्षचतुरस्रकिलोमीटर्मितः।
आ)अट्लाण्टिक्सागरः - ८२ दशलक्षचतुरस्रकिलोमीटर्मितः।
इ) हिन्दूमहासागरः - ७४ दशलक्षचतुरस्रकिलोमीटर्मितः।
ई) आर्ल्टिक् सागरः -१४ दशलक्षचतुरस्रकिलोमीटर्मितः।

गभीरता

[सम्पादयतु]
अ) शान्तसागरः - म्यारिनास् ट्रेञ्च् - ११,०३२ मीटर्मितः।
आ) आट्लाण्टिक्सागरः - प्यूर्टोरिको ट्रेञ्च् - ८.३८१ मीटर्मितः।
इ) हिन्दूमहासागरः - डैम्य़ाण्टिना - ८,०४७ मीटर्मितः।

ई) आर्क्टिक्सागरः-(नामकरणं न कृतम्) - ५,४४१ मीटर्मितः।

सापेक्ष-औन्न्त्यम्

[सम्पादयतु]

सर्वेषां सागराणाम् अपेक्षया अतिगभीरता अस्ति शान्तसागरस्य म्यारिनास्ट्रेञ्च् , एवरेस्ट् शिखरस्य (८८४८ मीटर्मितम्)अपेक्षया २१८५ मीटर् गभीरतायुतः अस्ति ।

समुद्रयानम्

[सम्पादयतु]

प्रथमवारं समुद्रयानं कृतवतः मेगेल्लनस्य विक्टोरिया नोकायाः यात्रा क्रि.श. १५१९ तमे वर्षे स्पेन्देशतः आरभ्य पुनः क्रि.श .१५२२ तमे वर्षे पुनः तत्रैवागता । यात्रायां आट्लाण्टिक्सागरं, शान्तसागरं, हिन्दूमहासागरं तीर्त्वा आगता ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सागरः&oldid=481074" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy