सामग्री पर जाएँ

परिसरविज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Ecology
परिसरविज्ञाने तावत् सर्वविधप्राणिनः, पक्षिणः, सस्यराशिः एवं सर्वविधमपि अत्र अन्तर्भवति

वस्तुत: परित: आवरणं नाम पर्यावरणमिति सर्वे जानन्ति एव । अर्थात् यानि जैविकानि अजैविकाने च तत्वानि अस्मान् परित: विराजन्ते तानि सर्वाणि पर्यावरणस्य घटका: सन्ति । अपि च मानवजीवने प्रत्यक्षरूपेण च एतेषां पर्यावरणघटकानां ये प्रभावा: भवन्ति ते एव पर्यावरणम् । अर्थात् अस्मान् परित: यानि तत्वानि विराजन्ते तेषां प्रभाव: एव पर्यावरणम् ।प्राचीने काले विश्वस्य जनसंख्या नियन्त्रिताऽसीत् । प्राकृतिकसाधनेनैव मानवानाम् आवश्यकतापूर्ति: भवति स्म ।पर्यावरण प्रदूषकाणि कार्याणि न भवन्ति स्म । तथापि यदि येन-केन प्रकारेण वा पर्यावरणप्रदूषणानि भवन्ति स्म, तर्हि प्रकृत्या एव तस्य निवारणं भवति स्म । यत: तस्मिन् समये प्रकृतौसर्वेषां तत्वानां सन्तुलनमासीत् । सम्प्रति जनसंख्याविस्फोट: संजात: । जनसंख्यावृध्दया सह अस्माकमावश्यकता अपि वर्धिता । फलत: वनकर्तनं जातम् । औद्योगिकविस्तार: जात: । विविधप्रकाराणि प्रदूषणानि जातानि । अत्र विचारणीयं भवति यत् केषां तत्वानामभावेन प्रकृति: असंतुलिता जाता । अर्थात् येषां तत्वानामभावेन प्रकृति: असंतुलिता जाता, पर्यावरणप्रदूषणां जातं ,वातावरणमसुरक्षितं जातं,तेषामस्माकं जीवने , पर्यावरणे, प्रकृतौ च क: प्रभाव: इति । अत: आवश्यकं भवति पर्यावरणे स्थितेन घटकानांपरस्परसम्बन्धस्य च अध्ययनम् । इदमेवाध्ययनं पारिस्थिकीति नाम्ना अभिधीयते । अर्थात् मानवानां पर्यावरणेन सह पर्यावरणस्य घटकै: सह सम्बन्धस्य, पर्यावरणे स्थितानां घटकानां परस्परसम्बन्धस्य च अध्ययनं भवति पारिस्थितिकी ।

परिसरविज्ञानम् इत्यस्य आङ्ग्लभाषायां ECOLOGY इत्युच्यते । ECOLOGY शब्द: ग्रीकभाषाया: (oikos =Home and Logos=Study ) Oikos logos शब्याभ्यां निष्पन्न: ,यस्यार्थ: भवति आवासीयमध्ययनम्, Ecology=Study of Home or Habitat. सन्दर्भेऽस्मिन् परिभाषात्रयमुपस्थापितं वर्तते । यथा- १.पारिस्थितिकी केषाञ्चित् जीवधारीणां तेषां पर्यावरणस्य सन्दर्भे एकमध्ययनमस्ति । २.पारिस्थितिकी जीवधारिषु परस्परसम्बन्धस्य, जीवधारि-पर्यावरणायोर्मध्ये परस्परसम्बन्धस्यचाध्ययनमस्ति । ३.पारिस्थितिकी वनस्पति -पशु - मानवानां तथा तेषांपर्यावरणेन सह सम्बन्धस्यान्तिम: परिणाम: अस्ति ।

यद्यपि एताषां परिभाषाणामालोचनेन इदमेव तथ्यं स्पष्टं भवति यज्जीवधारीणां पर्यावरणेन सह सम्बन्धस्याध्ययनं पारिस्थितिकीति । वस्तुत: अत्र तु प्रत्येकेषां जीवधारीणां , तेषां परिस्थितिना तेषां पर्यावरणस्य, तेषां परस्पर-सम्बन्धस्य, पर्यावरघटकेषु परस्परसम्बन्धस्य,जीवधारिणां परस्परसम्बन्धस्य च सामाजिकं वैयक्तिकञ्चाध्ययनं भवति । एवं प्रकारेण अत्र वनस्पतिविज्ञानं ,जीवविज्ञानं,रसायनविज्ञानं ,भूगर्भविज्ञानं ,भूगोलशास्त्रं , वातावरणविज्ञानं , जलवायुविज्ञानं, समाजविज्ञानं , नक्षत्रविज्ञानञ्चान्तर्भूतं भवति । अनेनास्य क्षेत्रं बृहदाकारं प्राप्नोति । मूलत: सर्वविधप्राकृतिक-विज्ञानं सामाजिकविज्ञानञ्चागच्छति अत्र ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=परिसरविज्ञानम्&oldid=488025" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy