सामग्री पर जाएँ

वज्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वज्रम्

नवरत्नेषु वज्रं मुख्यम् । वज्रं षट्कोणं शुक्लवर्णम् - ऐन्द्रम् । असितं सर्पास्यसदृशं याम्यम् । नीलपीतं सर्पाकारं वैष्णवम् । स्त्रीमणिसदृशं वारुणम् । नीललोहितं कर्णिकारकुसुमसदृशं त्र्यस्रम् आग्नेयम् । यवाकारं मध्यस्थूलं लोहितवर्णमशोककुसुमसदृशं वायव्यम् ।

उत्पत्तिस्थानम्

[सम्पादयतु]
१ स्रोतः - यतो जलं स्रवति ।
२ खनिः - (खन्यत इति) खातम् ।
३ प्रकीर्णम् - यस्या भूमेः मणयो भवन्ति तत्र आकरसम्भव इति त्रिविधानि तेषाम् उत्पत्तिस्थानानि ।

वज्रं सर्वद्रव्याभेद्यम्-लघु-रश्मिमत्-स्निग्धम्-भासा तटिदनिलशक्रचापोपमम्-हितम्-श्रेयस्करमिति भावः । यत् जलबुद्बुदसदृशं-विदारितप्रान्तं चर्पटं दीर्घं तस्य मूल्यम् अष्टमभागन्यूनम् । सभारष्ट्रकं मध्यमराष्ट्रकं श्रीकनकं, मणिमन्तकम्, इन्द्रवानकं च वज्रम् । तस्य खनिः, स्रोतः, प्रकीर्णं च यानेव इति कौटिल्यः ।
अन्यत्र एवमुक्तम् - यथा - वज्रं-कृते युगे कलिङ्गेषु कोसलेषु च वज्रसम्भवः । त्रेतायां हिमालये मतङ्गाद्रौ । द्वापरे पौण्ड्रके सुराष्ट्रे । कलौ वैराकरे सौवीरे इति प्रदर्शितः ।

षट्कोणत्वं लघुत्वं समाष्टदलता तीक्ष्णाग्रता निर्मलत्वमिति पञ्च ।

वज्रच्छाया

[सम्पादयतु]

श्वेता, रक्ता, पीता, कृष्णेति चतुर्विधा ।

वज्रदोषाः

[सम्पादयतु]

मलं मलिनता । बिन्दुः, आवर्तः, परिवर्तः, यवाकृतिरिति चतुर्विधाः । तेषु रक्तो वर्तुलश्च बिन्दुः आवर्तः । रक्त एव अपसव्यकः संरक्तः, परिवर्तः । खेदभ्रान्तिकरी रेखा । काकपदाकारः अङ्कः । भग्राग्रं भग्नधारं च दलहीनं च वर्तुलम् । भिन्नः भ्रान्तिकरः त्रासः ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=वज्रम्&oldid=409651" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy