सामग्री पर जाएँ

मुण्डकोपनिषत्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुण्डकोपनिषदस्य ३.२.८- ३.२.१० मन्त्र

मुण्डकोपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा । अस्याम् उपनिषदि त्रीणि मुण्डकानि विद्यन्ते । प्रतिमुण्डकं खण्डद्वयं विद्यते । आहत्य ६४ मन्त्राः विद्यन्ते ।

अथर्ववेदीया इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया ब्रह्मविद्यायाः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् ब्रह्मा सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय अथर्वमहर्षये ब्रह्मविद्याम् उपदिष्टवान् । तदनन्तरम् अङ्गिमुनिः, सत्यवाहः, अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं शौनकः यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा गुरुः परापरविद्यायाः उपदेशं कृतवान् ।

उपनिषत्सारः

[सम्पादयतु]

शान्तिमन्त्रः

[सम्पादयतु]
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
व्यशेम देवहितम् यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः॥

प्रथममुण्डकम्

[सम्पादयतु]

प्रथममुण्डकस्य प्रथमे खण्डे ब्रह्मविद्यायाः परम्परा, परापराविद्ययोः लक्षणानि, आदिब्रह्मणः तपसा अन्ननामरूपादीनाम् उत्पत्तिः च वर्णितानि । ऋग्वेदादयः अपरविद्यायाम् अन्तर्भवन्ति, अथ परा यया तदक्षरमधिगम्यते इत्यनेन ब्रह्मविद्यैव परात्वेन उपन्यस्ता । तां वक्तुकामः यत्तदद्रेश्यमग्राह्यम् इत्यादिनञ्घटितपदैः उपक्रमते । तस्मिन् मन्त्रे भूतयोनिः इति पदं विद्यते । कीदृशं तत् इति दर्शयितुं यथोर्णनाभिः सृजते गृह्णते च, तपसा चीयते ब्रह्म इत्यादिमन्त्रद्वारा जगतः सृष्टिस्थितिलयकारणीभूतस्य ब्रह्मणः निरूपणम् विद्यते ।

अग्रे द्वितीयखण्डे तावत् यज्ञप्रधानः कर्ममार्गः तस्य फलानि, तस्य हीनत्वं, ज्ञानमार्गः, तस्य फलञ्च वर्णितम् । अग्निहोत्रस्य महात्म्यं प्रदर्शितम् । यज्ञो वै श्रेष्ठतमं कर्म इत्युक्तत्वात् ऋग्यजुस्सामसु विहितानां यज्ञानां यथाविधि अनुष्ठानमेव श्रेष्ठम् इत्यतः अग्निहोत्रस्य अर्थवादः श्रूयते, “यस्याग्निहोत्रमदर्शमपौणमासम् – तस्य लोकान् हिनस्ति” इति । एतदेव कर्म यदि ईश्वरार्पणबुद्ध्या अनुतिष्ठन्ति तर्हि न लिप्तो भवति जीवः कर्मणा । ये खलु परप्राप्तये निष्कामं मनोभावं नैव दर्शयन्ति, केवलम् इष्टापूर्तम् आचरन्तः ऐहिकं पारलौकिकं वा भोगं कामयमानाः सकामं कर्माचरन्तः सन्ति, ते मूढाः वारं वारं जन्मजरामरणरूपं दुःखं प्राप्नुवन्ति । अत एव उक्तम्, “इष्टापूर्तं मन्यमानाः—लोकं हीनतरं वा विशन्ति” इति ।

द्वितीयमुण्डकम्

[सम्पादयतु]

द्वितीयमुण्डकस्य प्रथमखण्डे एकस्मादेव अक्षरात् अखिलं विश्वं प्राणाः मनः रसः सर्वाणि वस्तूनि च इति ज्ञातवतः सर्वे संशयाः विनश्यन्ति इति प्रतिपादितं विद्यते । अङ्गिरा महर्षिः वदति –हे शौनक ! यथा वह्नेः सहस्रशः विस्फुलिङ्गाः प्रभवन्ति । अविनाशिनः परब्रह्मणः सकाशात् सृष्टिकाले मूर्तामूर्ताः विविधाः भावा उत्पद्यन्ते । किन्तु निर्गुणोऽयम् अजः अद्वैतः परमात्मा ब्रह्माण्डस्य बहिरन्तश्च व्याप्तः विशुद्धः एव तिष्ठति । एकोऽहं बहुस्यामिति सङ्कल्पमात्रेणैव जगत् असृजत । तथा च क्रमेण अग्नितत्वं प्रथमं सम्भूतम् । अस्मिन् अग्नितत्त्वे हि सूर्यस्य ज्योतिः विराजते । तस्मादेव वह्नेः चन्द्रमाः उत्पद्यते । चन्द्रमसः पर्जन्यः । ततोऽन्नम्, अन्नाद्भूतानि, दिशः, वेदाः, प्राणाः, चराचरं जगत् च उत्पद्यन्ते । विराट्-पुरुषस्य चराचरं जगदेव हृदयं, पृथिवी एव पादौ, परब्रह्म एव अन्तर्यामी आत्मा । द्वितीयखण्डे ईदृशमात्मानं ध्यातुं धनुषः कल्पना दीयते साधकाय, प्रणवो धनुः शरो हि आत्मा इत्यादिना । तस्य वाचकः भवति ओङ्कारः स एव धनुः । आत्माशरः । ब्रह्म एव तस्य लक्ष्यम् । अतः अप्रमत्तेन सावधानेन विवेकेन च ओङ्कारोपासनेन जीवात्मरूपशरेण ब्रह्मरूपलक्ष्यवेधनं कुरु इति गुरुः निर्दिशति शिष्यं प्रति ।

तृतीयमुण्डकम्

[सम्पादयतु]

तृतीयखण्डस्य प्रथममुण्डके जीवपरमात्मनोः परस्परसम्बन्धः, अस्य संसारस्य स्वरूपञ्च विविधैः रूपकैः सुष्ठु निरूपितं वर्तते । ब्रह्मज्ञानिनः स्थितिः का, तस्याः स्थितेः प्राप्तिमार्गः कः, यैः सा स्थितिः प्राप्ता तेषां सामर्थ्यं कीदृशं, ब्रह्मज्ञानिषु श्रेष्ठाः के, ब्रह्मज्ञानिनां सामर्थ्यं कीदृशम् इत्यादयः अंशाः निरूपिताः ।
सर्वव्याप्तत्वं ब्रह्मणः दर्श्यते । उपरि वर्तते द्युलोकः । मध्ये अनन्तः आकाशः अधः पृथिवी । तत्र पुनः विद्यन्ते असंख्यकाः प्राणिनः । तदीयं व्यष्टिगतं समष्टिगतञ्च मनः प्राणः इन्द्रियाणि अन्तःकरणं च । ओतप्रोततया पुनः सकलप्राणिनां हृद्देशे सर्वाधारः आत्मा संश्रितः सन् तिलेषु तैलवत् अप्सु च विद्युदिव व्याप्तः । तस्य परमात्मनः प्रकाशमय्या भासा विश्वमिदं विभाति इति दर्शयितुं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति कथितम् ।
तृतीयमुण्डकस्य द्वितीयखण्डे आत्मज्ञानं केन प्राप्यते, केन न प्राप्यते इत्येषः विषयः चर्चितः । आत्मप्रसादं विना तत् न प्राप्यते इति निर्णीतम् अस्ति अत्र । ब्रह्मज्ञानिनः पुनर्जन्मरहितम् अमृतत्त्वं प्राप्नुवन्ति, ब्रह्मणि समस्तमपि एकीभवन्ति इति विषयः निरूपितः ।
द्वा सुपर्णा इत्यादिमन्त्रभागे तावत् जीवेश्वरयोः एकस्मिन् देहे सहभावित्वमुक्तम् । जीवः (जीवात्मा) यदा शरीरासक्तः सन् देहेन्द्रियैः उपार्जितं पापपुण्यरूपं कर्मफलं भुञ्जानः सुखं दुःखं च अनुभवति तदा एव ईश्वरः (परमात्मा ) शरीरतुल्ये वृक्षे वर्तमानः निर्लिप्तः साक्षीव केवलं सर्वं पश्यन् आस्ते । किन्तु पापपुण्यरूपं कर्मफलं नैव भुड्क्ते, तदुक्तम् –तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति इति ।

प्रमुखाः शब्दार्थाः

[सम्पादयतु]

साध्य - देवविशेषः
अपरा - हीनम्, न्यूनस्तरीयम्
परा - श्रेष्ठम्
शिक्षा - वर्णॊच्चारविद्या
कल्पः - यज्ञयागादीनां क्रमः, विधिः
निरुक्तम् - शब्दानां व्युत्पत्तिशास्त्रम्
अन्नम् - अखिलं जडं विश्वम्
अग्रफलम् - प्रथमफलम्
वैश्वदेवम् - अग्निद्वारा सकलदेवताभ्यः आहुतिप्रदानविधिः
सोम्य - शिष्यसम्बोधनाय शब्दविशेषः
अविद्या - कर्मविषयकं ज्ञानम्
इष्टापूर्तिः - श्रौतस्मार्तयज्ञानि लौकिकपरोपकाराश्च
सूर्यद्वारा - देवयानमार्गः (अर्चिरादि) - अनेन गमनेन पुनर्जन्म न विद्यते
भाव - सृष्टपदार्थः वस्तु वा
सोमः - देवतानां पेयम्
१५ कलाः - पञ्चभूतानि, पञ्चेन्द्रियाणि, पञ्चप्राणाश्च
गुहाग्रन्थि - हृदयस्थाः संशयग्रन्थयः
शिरोव्रतम् - श्रेष्ठव्रतम्, ब्रह्मचर्या

मुण्डकोपनिषदः वैशिष्ट्यम्

[सम्पादयतु]

इयम् उपनिषत् सर्वाङ्गसुन्दरी सम्पूर्णा च वर्तते । भाषा न क्लिष्टा न वा कठिना । अत्रत्या शैली उपमारूपकादिभिः अलङ्कृता इत्यतः पठनम् आनन्ददायकं भवति । आत्मस्वरूपस्य वर्णनं - 'प्रणवो धनुः', 'द्वासुपर्णा', 'यथा सुदीप्तात्', 'यथा नद्यः' इत्यादिभिः रूपकैः मनोज्ञरूपेण कृतमस्ति ।
ब्रह्मवित्सु कः श्रेष्ठः इत्यस्य उत्तरम् एवमस्ति - 'आत्मक्रीडः आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः' इति । यज्ञयागादिकर्ममात्रे प्रवृत्तिः मूढलक्षणम् । आत्मरतः सन् इयम् आत्मक्रीडा इति भावनया यः क्रियाशीलः भवेत् सः ब्रह्मवित्सु वरिष्ठः । ब्रह्मज्ञानस्य प्राप्त्या सर्वं प्राप्तं भवेत् । अतः जीवन्मुक्तैः भूत्वा क्रियाशीलैः भवितव्यम् इति अस्याः उपनिषदः सारः ।
आत्मज्ञानं नाम सर्वज्ञानम् । तन्नाम सर्वेषां वस्तूनां विशिष्टज्ञानं न, किन्तु सामान्यज्ञानम् । आत्मज्ञानप्राप्त्या ज्ञानपिपासा एव अपगच्छति । मनः शान्तं स्थिरं प्रसन्नञ्च भवति ।
आत्मज्ञानं केन प्राप्यते, केन न इत्यस्य प्रश्नस्य उत्तरं भवति - व्याख्यानेन, बुद्ध्या, श्रवणमात्रेण ज्ञानं न प्राप्यते । दुर्बलैः, भीरुभिश्च इदं न प्राप्यते । सत्य-धर्म-ब्रह्मचर्यादिभिः ज्ञानं प्राप्यते । विशुद्धसत्त्वेन आत्मानुग्रहेण इदं ज्ञानं प्राप्यते ।

बाह्यसम्पर्काः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मुण्डकोपनिषत्&oldid=481730" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy