सामग्री पर जाएँ

भारतस्य आधिकारिकभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अधिकतया भाषितभाषानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च ।[]

भारतदेशे राष्ट्रभाषा नास्ति ।[][][] तथापि, भारतस्य संविधानस्य अनुच्छेदः ३४३(१) विशेषतया उल्लेखं करोति यत् "सङ्घस्य आधिकारिकभाषा देवनागरीलिप्यां हिन्दी भविष्यति । आधिकारिकप्रयोजनार्थं प्रयोक्तव्यानां सङ्ख्यानां रूपं भारतीयसङ्ख्यानाम् अन्ताराष्ट्रियरूपं भविष्यति । भारतीयसंसदि कार्याणि केवलं हिन्दी अथवा आङ्ग्ल मध्ये एव कर्तुं शक्यते । आङ्ग्लभाषायाः प्रयोगं संसदीयकार्यवाही, न्यायपालिका, केन्द्र-राज्यसर्वकारयोः मध्ये सञ्चाराः इत्यादिषु आधिकारिकप्रयोजनेषु कर्तुं शक्यते । राज्यस्तरे/प्रदेशस्तरे विविधाः राजभाषाः सन्ति । भारतान्तर्गतराज्येषु विधानस्य माध्यमेन स्वाधिकारिकभाषां(ाः) निर्दिष्टुं स्वतन्त्रता अधिकारश्च स्तः । आधिकारिकभाषाणाम् अतिरिक्तं संविधानेन २२ क्षेत्रीयभाषाः, येषु हिन्दीभाषा अन्तर्भवति परन्तु आङ्ग्लभाषा न, अनुसूचितभाषारूपेण मान्यतां दत्ते ।

भारतस्य अनुसूचितभाषाः सूची

[सम्पादयतु]

भारतस्य संविधानस्य अष्टमानुसूच्यां २२ अनुसूचितभाषाणां (Scheduled languages) सूची अस्ति । अधोलिखितायां सारणीयां भारतगणराज्यस्य २२ अनुसूचितभाषाः (२००८ मे-मासे तमे अष्टमानुसूच्यां निर्धारितम्) सूचीबद्धाः सन्ति, तैः प्रदेशैः सह यत्र ते अधिकतया भाष्यन्ते अथवा राज्यस्य राजभाषारूपेण प्रयुक्ताः सन्ति । तथापि, राज्यानि अनुसूचितभाषातः स्वाधिकारिकभाषाचयनं कर्तुम् अनिवार्यं न भवन्ति । सिन्धीभाषा कस्मिन्नपि राज्ये आधिकारिकी न भवति यद्यपि अष्टमानुसूच्यां सूचीबद्धा अस्ति ।

क्रमसङ्ख्या भाषा[] स्वभाषायाम् उच्चारणम्
(भिन्नमस्ति चेत्)
कुटुम्बः वक्तारः
लक्षेषु २०११[]
राज्ये(-षु) आधिकारिकमान्यता अ॰मा॰स॰ ६३९ सङ्केतः
(ISO 639 कोड्)
असमिया ओख़ोमिय़ा हिन्द-आर्य, प्राच्य १५३ असम as
उर्दू - हिन्द-आर्य, केन्द्रीय ५०७ आन्ध्रप्रदेशः,[] उत्तरप्रदेशः, जम्मूकाश्मीरं, झारखण्डः, तेलङ्गाणा, देहली, पश्चिमवङ्गः, बिहार[][] ur
ओडिया ओड़िआ हिन्द-आर्य, प्राच्य ३७५ ओडिशा, झारखण्डः, पश्चिमवङ्गः[१०][११][१२][][] or
कन्नड - द्राविडीय ४३७ कर्णाटकम् kn
काश्मीरी कॉशुर् हिन्द-आर्य, दार्दिक ६८ जम्मूकाश्मीरम्[१३] ks
कोङ्कणी - हिन्द-आर्य, दाक्षिणात्य २२.५ गोवा[१४][१५] gom
गुजराती गुज्राती (कदाचित्) हिन्द-आर्य, पाश्चात्य ५५५ गुजरात, दादरा नगरहवेली च दीव दमण च gu
डोगरी डोग्री हिन्द-आर्य, वायव्य २६ जम्मूकाश्मीरम्[१३] doi
तमिळ् तमिऴ् द्राविडीय ६९० तमिळनाडु, पुदुच्चेरी ta
१० तेलुगु तॆलुगु द्राविडीय ८११ आन्ध्रप्रदेशः, तेलङ्गाणा, पुदुच्चेरी te
११ नेपाली - हिन्द-आर्य, औत्तर २९ पश्चिमवङ्गः, सिक्किम ne
१२ पञ्जाबी - हिन्द-आर्य, वायव्य ३३१ देहली, पञ्जाब, पश्चिमवङ्गः, हरियाणा[][] pa
१३ बाङ्गला बाङ्ला हिन्द-आर्य, प्राच्य ९७२ असम, झारखण्डः, त्रिपुरा, पश्चिमवङ्गः[१६] bn
१४ बोडो बोड़ो तिब्बती-बर्मी १४.८ असम brx
१५ मणिपुरी मीतै तिब्बती-बर्मी १८ मणिपुर mni
१६ मराठी - हिन्द-आर्य, दाक्षिणात्य ८३० दादरा नगरहवेली च दीव दमण च, गोवा, महाराष्ट्रम् mr
१७ मलयाळम् - द्राविडीय ३४८ केरळम्, पुदुच्चेरी, लक्षद्वीपाः ml
१८ मैथिली - हिन्द-आर्य, प्राच्य १३६ झारखण्डः[१७] mai
१९ संस्कृतम् - हिन्द-आर्य ०.२ उत्तराखण्डः, हिमाचलप्रदेशः sa
२० सान्ताली सान्ताड़ि आग्नेय ७३ झारखण्डः[१८] sat
२१ सिन्धी - हिन्द-आर्य, वायव्य २७ sd
२२ हिन्दी - हिन्द-आर्य, केन्द्रीय ५२८० अण्डमाननिकोबारद्वीपसमूहः, उत्तरप्रदेशः, उत्तराखण्डः, गुजरात, छत्तीसगढ, जम्मूकाश्मीरम्, झारखण्ड, दादरा नगरहवेली च दीव दमण च, देहली, पश्चिमवङ्गः, बिहार, मध्यप्रदेशः, राजस्थानं, लदाख, हरियाणा, हिमाचलप्रदेशः[][] hi

भाषा लिपिः

[सम्पादयतु]

प्रत्येकायां आधिकारिकभाषायां निर्दिष्टा आधिकारिकलिपिः भवति यस्याः उपयोगेन आधिकारिकप्रयोजनार्थं लिखिता भवति ।

लिपिः अनुसूचितभाषा(ः)
ओडिया ओडिया
ओल्-चिकी सान्ताली
कन्नड[१९] कन्नड
गुजरातीलिपिः गुजराती
गुरुमुखी पञ्जाबी
तमिळ् तमिळ्
तेलुगु[१९] तेलुगु
देवनागरी[२०] कोङ्कणी[२१], डोगरी, नेपाली, बोडो, मराठी, मैथिली, संस्कृतम्, सिन्धी[२२], हिन्दी
फारसी-अरबीलिपिः उर्दू, काश्मीरी[२३]
बाङ्गला-असमियालिपिः असमिया, बाङ्गला
मलयाळम् मलयाळम्
मीतै[२४] मणिपुरी

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. "Report of the Commissioner for linguistic minorities: 50th report (July 2012 to June 2013)" [भाषा-अल्पसङ्ख्याकानाम् आयुक्त इत्यस्य प्रतिवेदनम्: ५०तमं प्रतिवेदनम् (जुलाई २०१२ तः जुन २०१३ पर्यन्तम्)]. भाषा-अल्पसङ्ख्याकानाम् आयुक्त, अल्पसङ्ख्यककार्याणां मन्त्रालयः, भारतसर्वकारः. Archived from the original on ८ जुलाई २०१६. आह्रियत १७ सितम्बर २०१६. 
  2. PTI (२५ जनवरी २०१०). "Hindi, not a national language: Court" [हिन्दी इति राष्ट्रभाषा नास्ति - न्यायालयः]. द हिन्दु. आह्रियत २० नवम्बर २०१८. 
  3. "Constitutional Provisions: Official Language Related Part-17 of The Constitution Of India" [संवैधानिक प्रावधानाः - भारतसंविधानस्य आधिकारिकभाषा संबन्धित भाग-१७]. आधाकारिकभाषा विभाग, भारतसर्वकारः. आह्रियत १ जुलाई २०१५. 
  4. "THE OFFICIAL LANGUAGE POLICY OF THE UNION | Department of Official Language | Ministry of Home Affairs | GoI" [सङ्घस्य आधिकारिकभाषानीतिः | राजभाषा विभागः | गृहमन्त्रालयः | भारतसर्वकारः]. rajbhasha.nic.in. आह्रियत २० मार्च २०१९. 
  5. रूपान्तराणि उपभाषाः च समाविष्टाः सन्ति
  6. "Statement 1 – Abstract of Speakers' Strength of Languages and Mother Tongues – 2011" [कथनम् १ - वक्तृणां भाषाबलस्य सारः -२०११]. गृहमन्त्रालयः, भारतसर्वकारः. Archived from the original on २७ जुन २०१८. 
  7. correspondent, dc (२४ मार्च २०२२). "Urdu second official language in Andhra Pradesh" [उर्दू इति आन्ध्रप्रदेशराज्यस्य द्वितीय आधिकारिकभाषा]. Deccan Chronicle (in आङ्ग्ल). आह्रियत २६ मार्च २०२२. 
  8. ८.० ८.१ ८.२ ८.३ "Multi-lingual Bengal" [बहुभाषिकबङ्गः]. द टेलीग्राफ्. ११ दिसम्बर २०१२. 
  9. ९.० ९.१ ९.२ ९.३ फलकम्:Cite magazine
  10. "Oriya gets its due in neighbouring state- Orissa- IBNLive" [ओडिया समीपस्थराज्ये स्वस्य योग्यं प्राप्नोति - ओडिशा- आईबीएनलाईव्]. Ibnlive.in.com. ४ सितम्बर २०११. Archived from the original on १५ अगस्त २०१२. आह्रियत २९ नवम्बर २०१२. 
  11. नरेशचन्द्र पट्टनायकः (१ सितम्बर २०११). "Oriya second language in Jharkhand" [झारखण्डराज्ये द्वितीयभाषा इति ओडियाभाषा]. द टाईम्स् ऑफ् इण्डिया. Archived from the original on ७ नवम्बर २०११. आह्रियत २९ नवम्बर २०१२. 
  12. "Bengali, Oriya among 12 dialects as 2nd language in Jharkhand" [बाङ्गला, ओडिया १२ उपभाषासु झारखण्डराज्ये द्वितीयभाषारूपेण]. daily.bhaskar.com. ३१ अगस्त २०११. आह्रियत २९ नवम्बर २०१२. 
  13. १३.० १३.१ दास, अन्नया (२ सितम्बर २०२२). "Cabinet approves Bill to include Kashmiri, Dogri, Hindi as official languages in Jammu and Kashmir" [जम्मूकाश्मीरप्रदेशे आधिकारिकभाषाः इति काश्मीरी, डोगरी, हिन्दीभाषां समावेशयितुं मन्त्रिमण्डलेन विधेयकम् अनुमोदितम्)]. ज़ी न्यूज़् (in आङ्ग्ल). आह्रियत ८ सितम्बर २०२०. 
  14. "The Origins of the Konkani Language" [कोङ्कणी भाषायाः उत्पत्तिः]. www.kamat.com. १५ जनवरी २०१६. 
  15. "Indian Languages: Konkani Language" [भारतीयभाषाः - कोङ्कणीभाषा]. iloveindia.com. आह्रियत ४ अगस्त २०२०. 
  16. "Archived copy" [सङ्ग्रहीतः प्रतिलेखः]. Archived from the original on ६ जनवरी २०१४. आह्रियत ५ जनवरी २०१४. 
  17. "झारखण्ड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा" [झारखण्डः - रघुवरमन्त्रिमण्डलात् मगही, भोजपुरी, मैथिली, अङ्गिकाभाषाः प्रति द्वितीयभाषामान्यताः]. prabhatkhabar.com. आह्रियत ४ अगस्त २०२०. 
  18. "Jharkhand gives second language status to Magahi, Angika, Bhojpuri and Maithili" [झारखण्डराज्ये मगही, अङ्गिका, भोजपुरी, मैथिली इत्यादीनां द्वितीयभाषास्थितिः भवति]. द अवेन्यू मेल्. २१ मार्च २०१८. Archived from the original on २८ मार्च २०१९. आह्रियत ३० अप्रिल २०१९. 
  19. १९.० १९.१ यद्यपि कन्नडः तेलुगु वर्णमाला च मिलित्वा एकैव लिपिः तेलुगु-कन्नडलिपिः इति कथ्यते, ते पृथक् पृथक् लिपिरूपेण आधिकारिकतया मान्यतां प्राप्नुवन्ति।
  20. भाषायाः कृते ये देवनागरीम् उपयुज्य देशीरूपेण न लिख्यन्ते, परिवर्धिता देवनागरी इति विस्तारितं संस्करणं प्रस्तावितं आसीत् ।
  21. यद्यपि देवनागरी आधिकारिकलिपिरूपेण प्रचार्यते, रोमीलिपिः प्रधानतया उपयुज्यते।
  22. तथापि सिन्धप्रदेशे फारसी-अरबी आधिकारिकलिपिः अस्ति।
  23. यद्यपि विस्तारितं-शाहमुखी आधिकारिकं व्यापकं च प्रयुक्तालिपिः अस्ति, विस्तारितं-देवनागरी अपि अनुमतम् अस्ति।
  24. यद्यपि पूर्वीनागरी अपि अद्यापि बहुप्रयुक्ते वर्तते।
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy