सामग्री पर जाएँ

आश्रमव्यवस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आश्रमव्यवस्था

शतायुर्वै पुरुषः इति प्रायोवादानुसारं मानवजीवनं शतवार्षिकम् अस्ति। सर्वोऽपि शतायुर्न भवितुमर्हति। जिजीविषेदेकैकोऽपि शतं समा इति भारतीयसंस्कृतिरिदं शतवार्षिकं मानवजीवनं चतुर्षु भागेषु विभाजयति। त इमे भागा आश्रम पदेनाभिधीयन्ते। ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासः इति चत्वारः एते आश्रमाः । सर्वोऽपि लोकः स्ववयोऽनुरूपमाश्रममाश्रयेत् । तदाश्रमनिर्दिष्टान् नियमान् पालयेदिति च पूर्वं व्यवस्था परिकल्पिताऽसीत् ।

सर्वेष्वपि धर्मसूत्रग्रन्थेषु, स्मृतिर्गन्थेषु च एते आश्रमा वर्णिताः सन्ति । आ उपसर्गपूर्वेकात् श्रम धातोः घञ् प्रत्यययोगे आश्रम शब्दोऽयं निष्पद्यते । आ शाम्यन्ति अस्मिन् इति आश्रम:’ इति व्युत्पत्त्या अस्य अर्थः स्पष्टः ।

बाल्ये वयसि अभ्यस्तविद्यानाम् तारुण्ये भोगाभिलाषिणाम्, वार्द्धके वयसि मुनिवृत्तीनाम्, अन्ते परमात्मध्यानेन देहत्यागिनाम् इति रघुनामन्वयं विवक्षता महाकविना कालिदासेन आश्रमचतुष्टयमभिवर्णितम् । तथा हि-

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
वार्द्धके मुनिव्रुत्तीनां योगेनान्ते तनुत्यजाम्॥ इति ॥ [रघुवंशः, प्रथमसर्गः, आष्टमश्लोकः]

आश्रमधर्मपालनेन मानवजीवनस्य चतुर्वर्गाणां धर्मार्थकाममोक्षाणां फलप्राप्तिर्भवति। तथा हि-ब्रह्मचर्याश्रमे विद्याध्ययनेन, तपोमयजीवनयापनेन, सर्वविधगुणानां सङ्ग्रहणेन च धर्मप्राप्ति:।
गृहस्थाश्रमे भौतिक-शारीरक-मानसिकानां समुन्नत्या, भौतिकविषयाणाम् उपभोगेन, दाम्पत्यजीवनयापनेन वंशप्रतिष्ठायै सन्तानोत्पत्या च धर्मार्थकामानां त्रिवर्गफलसिद्धिः ।
वानप्रस्थाश्रमे सपत्नीकेनेश्वराराधनं, संयमपालनं, योगादिकर्मसु प्रवृत्तिरित्येवं वैराग्यप्राप्तिः । संन्यासाश्रमे वैराग्यभावबलात् भौतिकविषयान् परित्यज्य योगाभ्यासरतः सन् परमपुरुषार्थं मोक्षम् आसाधयेत् इति मनीषिभिः इयम् आश्रमव्यवस्थोद्दिष्टा । तदुक्तं महाभारते -

चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता
एतामारुह्य निःश्रेणी ब्रह्मलोके महीयते ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुक
यथोक्तचारिणः सर्वे गच्छन्ति परमां गतिम् ॥ इति महा शा प (२४२ १५-१६)
  1. ब्रह्मचर्याश्रमः
  2. गृहस्थाश्रमः
  3. वानप्रस्थाश्रमः
  4. संन्यासाश्रमः

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=आश्रमव्यवस्था&oldid=479979" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy