सामग्री पर जाएँ

अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्

अणुशक्तेः उपयोगः न केवलं अण्वस्त्रनिर्माणार्थम् अपि तु साधुरीत्या लोकहितार्थमपि यथा भवेत् तथा उत्तेजयति इयम् अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌ इति संस्था । उदाहर्णार्थं अणुशक्तेः विद्युच्छक्तिरूपेण इन्धनत्वेन वा परिवर्तनेन विपुलं प्रयोजनमस्ति । एषा अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌ २९ जुलै १९५७ दिनाङ्के स्वायत्ततया आरब्धा काचित् सङ्घटना । युनैटेड्-नेषन्स् अनाश्रित्य अन्ताराष्ट्रियसन्धिसमयत्वेन सङ्घटिता चेदपि युनैटेड् नेषन्स् सार्वजन्यसमितिं रक्षणपरिषदं प्रत्यपि उत्तरदायिनी इयं संस्था ।

अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषदः केन्द्रकार्यालयः आस्ट्रियादेशस्य वियेन्ना नगर्यां विद्यते । अस्याः द्वौ प्रादेशिकानुरक्षितकार्यालयौ केनडादेशस्य टोरेंटोनगरे तथा जपान्-देशस्य टोकियोनगरे स्तः । अस्याः सम्बन्धिनौ अन्यौ कार्यालयौ अमेरिकादेशस्य न्यूयोर्कनगरे तथा स्विट्जर्लान्ड्-देशस्य जिनेवा-नगरे स्तः । अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषदः त्रयः प्रयोगालयाः आस्ट्रियादेशस्य वियेन्ना तथा सीबर्स्-डोर्फ् नगरयोः फ्रान्स्-देशस्य मोनाको पत्तने च सन्ति ।

अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌ अणूर्जायाः साधूपयोगार्थं वैज्ञानिक-तान्त्रिकसहकारार्थं विभिन्नदेशैः साकं मिलित्वा कार्यं करोति । अणुशक्तेः सदुपयोगं यथा प्रोत्साहयति तथा दुरुपयोगस्य विरुद्धं रक्षणतन्त्राणि रचयित्वा तेषां परिपालनार्थं प्रयतते एषा संस्था । अस्यै संस्थायै अस्याः संस्थायाः प्रगतनिर्देशनाध्यक्षाय मोहम्मद्-एल्बरादेमहोदयाय च मिलित्वा नोबेल्-शान्तिपुरस्कारं दत्तवन्तः ।

बाह्यसम्पर्काः

[सम्पादयतु]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy