सामग्री पर जाएँ

नारिकेलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
त्वक्-रहितं नारिकेलम्
वृक्षे लम्बमानानि नारिकेलानि
नारिकेलराशिः
नारिकेलात् बहिरागच्छत् सस्यम्

इदं नारिकेलम् अपि भारते वर्धमानः सस्यजन्यः आहारपदार्थः । आङ्ग्लभाषायाम् एतत् नारिकेलं Coconut इति उच्यते । अस्य वैज्ञानिकं नाम Cocos nucifera इति । नारिकेलस्य फलं, तैलं, पुष्पं च उपयोगाय योग्यं भवति । नारिकेलस्य उपयोगः दक्षिणभारते अधिकतया क्रियते । तत्रापि कर्णाटकसदृशेषु राज्येषु नारिकेलं विना दिनं न चलति एव । सामान्यतया अत्र प्रतिदिनम् सेव्यमाने क्वथिते, सारे, उपसेचने, व्यञ्जने, ताक्रे, दाधिके वा नारिकेलम् उपयुज्यते । तद्विना अपि विशेषरूपेण नारिकेलेन एव मधुरभक्ष्यम् अपि निर्मीयते ।

आयुर्वेदस्य अनुसारम् अस्य नारिकेलस्य स्वभावः

[सम्पादयतु]
नारिकेलपुष्पम्

नारिकेलं बहु उपयोगयोग्यः आहारपदार्थः अस्ति । अयम् आहारपदार्थः गुरुस्निग्धगुणप्रधानः । मधुररसयुक्तः, पित्तशामकः च ।

नारिकेलेन निर्मितम् उपसेचनम्
नारिकेलपर्णेन निर्मितानि वस्तूनि
नारिकेलस्य त्वक्
नारिकेलान्तस्थं पुष्पम्
“नारिकेलं गुरु स्निग्धं पित्तघ्नं शीतलम् ।
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधकम् ॥“ (सुश्रुतसंहितायाः सूत्रस्थानम्)


१. नारिकेलं शरीरवर्धकं, बलकरं च । अतः कृशकायाः, दुर्बलाः वा सेवेरन् ।
२. नारिकेलं मूत्रसंस्थनस्य शोधककार्यं करोति । मूत्रसमस्यायुक्ताः सेवेरन् ।
३. नारिकेलं मांसप्रदं, हृदयस्य हितकरं च ।
४. नारिकेलस्य तैलस्य लेपनेन शरीरस्य कान्तिः वर्धते । शरीरस्य वर्णः अपि वर्धते ।
५. नारिकेलस्य तैलं दहनेन जातं व्रणम् अतिशीघ्रं शमयति ।
६. नारिकेलस्य जलं (पूर्णतया अवर्धितं नारिकेलम्) मूत्रजनकं, मूत्रविसर्जनार्थम् अपि सहकारकम् ।
७. नारिकेलस्य जलं पित्तशामकम् इति कारणात् अनुलोमकं, शूलप्रशमकं च । अतः पित्तस्य कारणात् सञ्जातायाम् उदरबाधायाम् अत्यन्तम् उपयोगकरम् ।
८. नारिकेलसारः (अन्तः विद्यमानः श्वेतवर्णीयः भागः) शरीरस्य पुष्टिकरः, शरीरवर्धकः च ।
९. नारिकेलस्य तैलं केशवर्धकम्
१०. नारिकेलेन सह खण्डशर्कराम् उपयुज्य कृतः पाकः रुचिकरः आम्लपित्तरोगाणां परिहारकः च ।
११. नारिकेलस्य जलं मूत्रजनकाङ्गस्य वैफल्ये, हृदयदौर्बल्ये, शरीरशोथे च न उपयोक्तव्यम् ।
१२. नारिकेलस्य तैलेन सह सैन्धवलवणं योग्यप्रमाणेन योजयित्वा दग्ध्वा सज्जीकृतं चूर्णम् उदरवेदनायाम्, उदरस्य ज्वलने च उपयोक्तुं शक्यते ।
१३. नारिकेलपुष्पं क्षीरेण सह पेषणं कृत्वा खण्डशर्करां योजयित्वा गर्भवत्यः सेवन्ते चेत् गर्भपातस्य समस्या न्यूना भवति तथा च गर्भपुष्टिः अपि भवति ।
"https://sa.wikipedia.org/w/index.php?title=नारिकेलम्&oldid=462558" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy