सामग्री पर जाएँ

नवनीतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवनीतम्

दुग्धस्य आतञ्चनं कृत्वा यदा दधि भवति तदा दध्नः मथनं करणीयम् । सम्यक् मथनस्य अनन्तरं यत् द्रवरूपं प्राप्यते तत् तक्रम् इति उच्यते । यत् घनरूपं प्राप्यते तत् एव नवनीतम् । आङ्ग्लभाषायाम् अस्य नाम Butter इति । मथनानुक्षणं प्राप्तं नवनीतम् अत्यन्तं प्रशस्तम् आहारत्वेन । पुरातनं नवनीतं श्रोतान् अवरुणद्धि इति कारणात् आहारत्वेन तस्य उपयोगः निषिद्धः इति उच्यते । एतत् नवनीतम् अत्यन्तं मृदु । अतः एव शिशूनां चर्म नवनीतम् इव अस्ति इति वदन्ति । दध्न: मथनेन लब्धं नवनीतं वातपैत्तिकविकारशामकं भवति । मस्तिष्कदौर्बल्य - मूर्छा - भ्रमादिरोगेषु लाभकारि भवति । नवनीतं दृष्टिशक्तिं च वर्धयति ।

आयुर्वेदस्य अनुसारम् अस्य नवनीतस्य स्वभावः

[सम्पादयतु]
यन्त्रेण दधिमथनम्

नवनीतं पचनार्थं लघु । रुचिः अस्य कषायमिश्रित-आम्ला । नवनीतं बुद्धिवर्धकं जीर्णशक्तिवर्धकं च ।


“नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुर-
पुरात्नकालस्य दधिमथनस्य दृश्यम्
कषायम् ईषत् आम्लं शीतलं मेध्यं दीपनं हृद्यम् ॥
संग्रा हि पित्तानिहरं वृष्यम् अनिदाहि क्षय-कास-श्वास-
व्रण-अर्श-अर्धितापहं गुरु कफ-मेधो-विवर्धनं
बलकरं बृंहणं शोषघ्नं विशेषतो बालानां प्रशस्यते ॥“ (सुश्रुत.सू.)


१. नवनीतं पचनार्थं लघु इति कारणात् न्यूना जीर्णशक्तिः अस्ति चेत् अपि सेवनयोग्यम् एव ।
२. नवनीतं ज्वलनं, व्रणं, मूलव्याधिम्, अर्धाङ्गवातं च शमयति ।
३. नवनीतं हृदयार्थम् उत्तमम् । वातं पित्तं च जयति ।
४. नवनीतं कफं वर्धयति इति कारणात् कफप्रकृतियुक्ताः मितप्रमाणेन उपयोगं कुर्युः ।
५. नवनीतं बलं, मेधस्, शरीरस्य भारं च वर्धयति । अतः प्रतिदिनम् उपयोक्तुं योग्यम् ।
नवनीतम्
६. नवनीतं बुद्धिशक्तिं जीर्णशक्तिं च वर्धयति । तस्मात् न्यूनजीर्णशक्तियुक्ताः सेवेरन् ।
७. नवनीतं विशेषरूपेण शुष्कचर्मयुक्ताः, वातरोगिणः, असमीचीन मलप्रवृत्तियुक्ताः च आहारत्वेन बाह्यरूपेण वा उपयोक्तम् अर्हन्ति ।
८. निद्राहीनतायां सत्यां नवनीतं शिरसः मध्यभागे लेपयन्ति ।
९. मुखे पिटकाः जायन्ते चेत् नवनीतेन सह जीरिकायाः चूर्णं योजयित्वा लेपयेयुः ।
१०. शुष्कचर्मयुक्ताः क्षीरमथनात् प्राप्तं नवनीतं बाह्यरूपेण लेपयितुम् अर्हन्ति ।
११. मन्दाग्निः अस्ति चेत्, बहुकालतः पीनसः अस्ति चेत्, अतिस्थौल्यम् अस्ति चेत् नवनीतं न उपयोक्तव्यम् ।
१२. पादे जातानां विच्छेदानाम् अपि नवनीतं बाह्यरूपेण लेपनं शक्यते ।
१३. तदानीमेव जातस्य शिशोः मातृक्षीरस्य अभावे द्वित्राणि दिनानि यावत् नवनीतम् एव अल्पेन प्रमाणेन दातव्यम् इति वदन्ति शास्त्रकाराः ।
१४. क्षीरस्य मथनात् प्राप्तं नवनीतम् अत्यन्तम् उत्कृष्टम् । एतत् नवनीतं रोगहरं, रुचिकरं, शरीरस्य पुष्टिकरं, नेत्रस्य हितकरं च ।
१५. मण्डः अपि नवनीतगुणयुक्तः एव । (क्षीरम् उष्णीकृत्य तथैव त्यक्तं चेत् किञ्चित् कालानन्तरं क्षीरस्य उपरि कश्चन घनः पदार्थः सङ्गृहीतः भवति । सः एव मण्डः इति उच्यते ।) अतः तमपि अत्रैव योजयितुं शक्यते ।
१६. मण्डः वातहरः, तृप्तिकरः, बलकरः, रुचिकरः, रक्तप्रसादकः, पचनार्थं जडः च ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=नवनीतम्&oldid=480492" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy