उष्णनीडम् : मुखपुटम् ।

This page is a translated version of the page Incubator:Main Page and the translation is 100% complete.
You can read this page in other languages. The language menu is here.
विकिमीडियाप्रतिष्ठानम् ।
विकिमीडियाप्रतिष्ठानम् ।

विकिमीडियोष्णनीडे ते स्वागतम् ।

एतत्तु विकिमीडियायाः उष्णनीडम्। अत्र हि विकिमीडिया-परियोजनायाः विकिपीडियानां, विकिपुस्तकानां, विकिवार्त्तानां, विकिसूक्तयः इत्येतेषां, विक्षनरी इत्येतेषां च नूतनभाषासु आवृत्तयः व्यवस्थापयितुं, लेखितुं, परीक्षितुं च शक्यन्ते। अनेन विधिना चात्र तेषां विकिमीडिया-फौन्डेशन्-द्वारा आतिथेयत्वं विधातुम् अर्हता प्रमाणीक्रियते।

एते प्रायोगिकविकिविषया अस्तित्वम् इदानीं यावत् न प्राप्तवन्तः चेदपि ते अन्या विकिमीडियाकार्ययोजना इव उपयोगार्हा एव ।

विकिविश्वविद्यालयस्य नूतना भाषा संस्करणा बिटा विकिविश्वविद्यालयंप्रति गच्छति एवं विकिस्रोतः, पुरातनंं विकिस्रोतं प्रति गच्छति ।

अत्र भवता सम्पूर्णतया नूतनकार्ययोजनाः आरब्धुं न शक्यन्ते । विद्यमानायाः कार्ययोजनायाः नूतनभाषा संस्करणैैव आरब्धुं शक्यते । चेत् आरब्धुं प्रारभ्यते नूतनभाषा संस्करणा तर्हि । अत्र गच्छ अनुरोधनूतनभाषा


अत्र च केचित् क्रियाशीलाः विकयः :

These have been approved and/or created:   These are active and might get their own site soon:

Wikipedia

Wiktionary

Wikibooks

Wikiquote

Wikivoyage


  These will likely stay here:
उष्णनीडे भूयमानानां समेषां विकीनां सुचींं अत्र उष्णनीडम्:विकीन्पश्यन्तु

नूतनपरीक्षणः विकिः कथम् आरभ्यते?

यदि भवन्तः अत्र स्वस्मिन् भाषायां काचित् परियोजनांं आरब्धुं इच्छन्ति । तर्हि भवन्तः अनेन साकं संयुक्तंं समं ज्ञानं सहाय्यं:म्यानुअल अत्र द्रष्टुं शक्नुवन्ति । कृपया स्थानीयेेन नियमेेेन सह परिचितः भवेयुः ।

केचित् महत्त्वाधायिनो नियमाः :

  • भवता सह एकः निश्चितः भाषा अङ्कः भवितव्यः यदि नास्ति तर्हि ऊष्णनीडयाेजकं प्रति गच्छन्तु ।
  • परीक्षणविकिः आरम्भस्याभिप्रायः यन्नास्ति खलु अयं विकिमिडियसंस्थया स्विकरिष्यते । एतं तु भाषासमित्या समर्थनंं लब्ध्वा एव स्विकरिष्यते । अधिकज्ञानाय नूतनाभाषानुरोधः पश्यतु।
  • कृपया भाषाानां नाम्नि ध्यातव्य । येन भविष्ये पृष्ठानां वास्तविकविकिंं नेष्यति । त्वया परीक्षणविकेेः सर्वान् पृष्ठान् भाषाङ्कानुसारेेेेणैव उपसर्गंं प्रयाेज्य निर्मितव्यं भवति ।

उष्णनीडे कस्मिँश्चित् परीक्षणविकाै योगदानं कथं कर्त्तव्यम्

यदि भवते परीक्षणविकौ उपस्थितभाषायाः ज्ञानं अस्ति । तु भवान् तस्मिन् याेगदानं कृत्वा संस्कृतभाषायाः परियाेजनां अग्रे वाेढुं शक्नाेति ।

कृपया समं पृष्ठं यथाेचितेेन उपसर्गेेेण सह निर्मायताम् । उपसर्गस्य विषये विशेषज्ञानं पश्य ।

संपर्कः/सहाय्यम् :

विकिमिडियया काचित् बहुभाषी काचित् मुक्ता परियोजना प्रदीयते ।

Wikipedia विकिपीडिया
मुक्तो विश्वकोशः ।
Wiktionary विकिशब्दकोशः
शब्दकोशः पर्यायकोशश्च ।
Wikisource विकिस्रोत
मुक्त-सामग्र्यर्थे पुस्तकालयः ।
Wikiquote विकिसूक्तिः
उद्धृतवाक्यानां सङ्ग्रहः ।
Wikibooks विकिपुस्तकानि
मुक्ताः पाठ्यपुस्तकाः, मैनुअल् इत्येतानि च ।
Wikinews विकिवार्ता
मुक्त-सामग्रीकाः वार्त्ताः ।
Wikiversity विकिविद्यालय
नि:शुल्कशिक्षावस्तूनि एवं गतिविधयः ।
Wikivoyage विकियात्रा
मुक्तयात्रायाः मार्गनिर्देशिका ।
Wikispecies विकिजीवजातयः
प्रजातीनां निर्देशिका ।
Wikidata विकिडाटा
मुक्तज्ञानस्य सञ्चयः ।
Wikimedia Commons विकिमिडियाकमन्स
सर्वेषां श्राव्यचित्रस्य संग्रहः ।
Meta-Wiki मेटा-विकिः
विकिमिडियापरियोजनासमन्वयः ।


pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy